E-documents Project

Savithri D savdev at HOTMAIL.COM
Sat Apr 22 08:38:54 CDT 2000


Namaste,

As Ravi mentioned I have started encoding the original viShNu sahasranAma
bhaaShya of shrii shankara.  I have typed up some 30 pages of the original
document.  I will be posting this in some 4-5 installments, and continue to
post it as and when I have some significant amount.

It would be good if someone proof reads it and it is stored somewhere on the
web as one document.  Since I started this a while ago, the first posts
might have more errors as I was new to the ITRANS encoding scheme.  Please
excuse my mistakes.

It will also be nice if someone else can attempt to present the english
translation of the same, before saving it as one document on the web.  My
translation will be very crude and I don't know the meaning of all the
words.

Here is the first installment. I have also enclosed the text as an
attachment, just in case it doesn't show properly on the browser.


--------------------------------------------------------------------

shri

विश्णु सहस्रनाम स्तोत्रम्

श्रिमद् शन्कर भगवत्पाद विरचितेन
भाषेण सहितम्


सच्चिदानन्द रूपय कृश्णा याक्लिष्ट कारिणे
नमो वेदान्त वेद्याय गुरवे बुद्धि साक्षिणे  ॥ 1 ॥

कृश्ण द्वैपायनं व्यासं सर्वभूत हिते रतम्
वेदाब्जभास्करं वन्दे शमादिनिलयं मुनिम्  ॥ 2 ॥

सहस्र मूर्तेः पुरुशोत्तमस्य सहस्रनेत्राननपादबाहोः
सहस्रनाम्नाम् स्तवनं प्रशस्तं निरुच्यते जन्मजरादिशान्त्यै ॥ 3 ॥

श्री वैशम्पायन उवाच -

श्रुत्वा धर्मान शेषेण
        pAvanAni cha sarvashaH                          Page 1
युधिष्ठिरः शान्तनवं
        पुनरेवाभ्यभाषथ

श्रि वैशम्पायनः जनमेजयं प्रत्युवाच- धर्मान् अभ्युद
दयनिः श्रेयसोत्पाथ्थि हेतुभूतान् चोदना लक्षणान् अशेषेण
कात्स्न्र्येन् पावनानि पापक्ष कराणि धर्मरहस्यानि च सर्वशः
सर्वैः प्रकारैः श्रुत्वा युधिष्ठिरो धर्मपुत्रः शान्तनवं
शन्थनुपुत्रं भिष्मं सकल पुरुषार्थ साधनं सुक सम्पाध्यमल्प
प्रयासम् अनम्पफलम् अनुक्तमिति कृत्वा पुनः भूय एव अभ्यभाषत
प्रश्नं कृतवान्

श्रि युधिष्टिर उवाच -

किमेकं दैवतं लोके
        किं वाप्येकं परायणम्
स्तुवन्तः कम् कम्र्चन्तः
        प्राप्नु वुर्मान्वाः शुभम्

किमेकं दौवतं देव इत्यर्थः, स्वार्थे तध्दितप्र्त्यय विधानात्,
लोके लोकनहेतु भूते समस्त विद्ध्या स्थाने उत्थ्कमिति प्रतमः
प्रश्नः. किं वाप्येकं परायणं तस्मिन् लोके एकं परायणं च किम्?
                page 2

परम् अयनं प्राप्तव्यं स्थानं परायणम्. यदाज्ञया प्रवर्तन्ते
sarve; yasminnnadhigate hrudaya granthirbhidyate, 'bhidyate
ह्रुदयग्रन्थि श्चिद्यन्ते सर्व सम्शया. क्षीयन्ते चस्य कर्माणि
तस्मिन्दृश्टे परावरे' इति श्रुते; यस्य विज्ञानमात्रेण
आनन्द लक्षणो मोक्षः प्राप्यते; यस्य च वेदनात्तदेव भवति,
'ब्रह्म वेद ब्रम्हैव भवति' इति श्रुतेः. यद्विहायापरः पन्थाः
नृणां नास्ति, 'नान्यः पन्था vidyateH.ayanAya' इति श्रुतेः.
तदुक्तम् एकं परायणम्. लोके तत्किम् इति द्वितीय प्रश्नः.
कं कतमं देवं स्तुवन्तः गुणकीर्तनं कुर्वन्तः, कं कतमं देवं
अर्चन्तः बाह्यमाब्यन्तरं वा अर्चनं बहुविधं कुर्वन्तः मानवाः
मनुसुताः शुभं कल्याणं स्वर्गापवर्गादि फलं प्राप्नुयुः लभेरन्
इति पुनः प्रश्नद्वयम्.

को धर्मः सर्वधर्माणां
भवतः परमो मतः
किं जपन्मुच्यते जन्तुर्
जन्मसंसारबन्धनात् ॥3॥

को धर्मः पूर्वोत्क लक्षणः सर्वधर्माणां सर्वेषं धर्माणां मध्ये
                page 3

भवतः परमः प्रकृष्ठो धर्मः अभिप्रेतः इति पञ्चमः प्रश्नः.
किम् जप्यं जपन् उच्चोपांशु मानस लक्षणं जपं कुर्वन् जननधर्मा.
अनेन जन्तुशब्देन जपार्चनस्त्वनादिषु यथा योग्यं सर्व प्राणिनाम्
अधिकारं सूचयति.  जन्म संसारबन्धनात्  जन्म अज्ञान विजृम्भिताम
विध्याकार्याणाम् उपलक्षणम्, संसारः अविध्या, ताभ्यां जन्म संसाराभ्यां
यत् बन्धनं तस्मात् मुच्यते मुक्तो भवति इति षष्टः प्रश्णः. मुच्यते
जन्मसंसार बन्धनात् इति इदुमुपलक्षणम् इतरेषां फलानामपि ।

एतद्ग्रहणं तु मोक्षस्य प्राधान्यर्व्यापनार्थम् ॥

षट प्रश्नाः कथिथाः । तेषु पाश्चात्योऽनन्तरो जप्यविषयः
षष्टः प्रश्नः अनेन श्लोकेन परिह्रियते-

श्रि भीष्म उवाच-

जग्त्प्रभुं देवदेवमनन्तं पुषोत्तमम् ।
स्तुवन्नाम सहस्रेण पुरुषः सततोत्थितः ॥ 4 ॥

सर्वेषां बहिरन्तः शत्रूणां भयहेतुः भीष्मः मोक्षधर्मादीनां प्रवक्ता
सर्वज्ञः ॥

जगत् जङ्गमाजङ्मात्मकम् तस्य प्रभुः स्वामी तम्, देवदेवं देवानां

Page 4

ब्रह्मादीनां देवं, अनन्तं देशतः कालतः वस्तुतश्चापरिच्छिन्नम्
पुरुशोत्तमं क्षराक्षराभ्यां कार्यकारणाभ्यामुत्कृष्टम्, नामसहस्रेण
नाम्नां सहस्रेण स्तुवन् गुणसंकीर्तनं कुर्वन् सततोत्थितः
निरन्तरमुध्युक्तः पुरुषः-पुरे शयनाद्या पूर्णत्वाद्या पुरुषः-
'सर्व दुःखातिगो भवेत्' इति सर्वत्र संबध्यते ॥

उत्तरेण  श्लोकेन चाअतुर्थः प्रश्नः परिह्रियते --

तमेव चार्चयन्नित्यं भ्क्त्या पुरुषमव्ययम् ।
ध्यायन्स्तुवन्नमस्यंश्च यजमानस्तमेव च ॥

-----------------

Thanks,
Savithri

________________________________________________________________________
Get Your Private, Free E-mail from MSN Hotmail at http://www.hotmail.com
-------------- next part --------------
An embedded and charset-unspecified text was scrubbed...
Name: viShNu_1.txt
URL: </archives/advaita-l/attachments/20000422/9f8198cd/attachment.txt>


More information about the Advaita-l mailing list